Declension table of ?aṭiṭiṣitavya

Deva

NeuterSingularDualPlural
Nominativeaṭiṭiṣitavyam aṭiṭiṣitavye aṭiṭiṣitavyāni
Vocativeaṭiṭiṣitavya aṭiṭiṣitavye aṭiṭiṣitavyāni
Accusativeaṭiṭiṣitavyam aṭiṭiṣitavye aṭiṭiṣitavyāni
Instrumentalaṭiṭiṣitavyena aṭiṭiṣitavyābhyām aṭiṭiṣitavyaiḥ
Dativeaṭiṭiṣitavyāya aṭiṭiṣitavyābhyām aṭiṭiṣitavyebhyaḥ
Ablativeaṭiṭiṣitavyāt aṭiṭiṣitavyābhyām aṭiṭiṣitavyebhyaḥ
Genitiveaṭiṭiṣitavyasya aṭiṭiṣitavyayoḥ aṭiṭiṣitavyānām
Locativeaṭiṭiṣitavye aṭiṭiṣitavyayoḥ aṭiṭiṣitavyeṣu

Compound aṭiṭiṣitavya -

Adverb -aṭiṭiṣitavyam -aṭiṭiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria