Declension table of ?aṭāṭyamānā

Deva

FeminineSingularDualPlural
Nominativeaṭāṭyamānā aṭāṭyamāne aṭāṭyamānāḥ
Vocativeaṭāṭyamāne aṭāṭyamāne aṭāṭyamānāḥ
Accusativeaṭāṭyamānām aṭāṭyamāne aṭāṭyamānāḥ
Instrumentalaṭāṭyamānayā aṭāṭyamānābhyām aṭāṭyamānābhiḥ
Dativeaṭāṭyamānāyai aṭāṭyamānābhyām aṭāṭyamānābhyaḥ
Ablativeaṭāṭyamānāyāḥ aṭāṭyamānābhyām aṭāṭyamānābhyaḥ
Genitiveaṭāṭyamānāyāḥ aṭāṭyamānayoḥ aṭāṭyamānānām
Locativeaṭāṭyamānāyām aṭāṭyamānayoḥ aṭāṭyamānāsu

Adverb -aṭāṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria