Declension table of ?aṭiṭiṣyā

Deva

FeminineSingularDualPlural
Nominativeaṭiṭiṣyā aṭiṭiṣye aṭiṭiṣyāḥ
Vocativeaṭiṭiṣye aṭiṭiṣye aṭiṭiṣyāḥ
Accusativeaṭiṭiṣyām aṭiṭiṣye aṭiṭiṣyāḥ
Instrumentalaṭiṭiṣyayā aṭiṭiṣyābhyām aṭiṭiṣyābhiḥ
Dativeaṭiṭiṣyāyai aṭiṭiṣyābhyām aṭiṭiṣyābhyaḥ
Ablativeaṭiṭiṣyāyāḥ aṭiṭiṣyābhyām aṭiṭiṣyābhyaḥ
Genitiveaṭiṭiṣyāyāḥ aṭiṭiṣyayoḥ aṭiṭiṣyāṇām
Locativeaṭiṭiṣyāyām aṭiṭiṣyayoḥ aṭiṭiṣyāsu

Adverb -aṭiṭiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria