Declension table of ?aṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṭiṣyat aṭiṣyantī aṭiṣyatī aṭiṣyanti
Vocativeaṭiṣyat aṭiṣyantī aṭiṣyatī aṭiṣyanti
Accusativeaṭiṣyat aṭiṣyantī aṭiṣyatī aṭiṣyanti
Instrumentalaṭiṣyatā aṭiṣyadbhyām aṭiṣyadbhiḥ
Dativeaṭiṣyate aṭiṣyadbhyām aṭiṣyadbhyaḥ
Ablativeaṭiṣyataḥ aṭiṣyadbhyām aṭiṣyadbhyaḥ
Genitiveaṭiṣyataḥ aṭiṣyatoḥ aṭiṣyatām
Locativeaṭiṣyati aṭiṣyatoḥ aṭiṣyatsu

Adverb -aṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria