Declension table of ?aṭanīya

Deva

MasculineSingularDualPlural
Nominativeaṭanīyaḥ aṭanīyau aṭanīyāḥ
Vocativeaṭanīya aṭanīyau aṭanīyāḥ
Accusativeaṭanīyam aṭanīyau aṭanīyān
Instrumentalaṭanīyena aṭanīyābhyām aṭanīyaiḥ aṭanīyebhiḥ
Dativeaṭanīyāya aṭanīyābhyām aṭanīyebhyaḥ
Ablativeaṭanīyāt aṭanīyābhyām aṭanīyebhyaḥ
Genitiveaṭanīyasya aṭanīyayoḥ aṭanīyānām
Locativeaṭanīye aṭanīyayoḥ aṭanīyeṣu

Compound aṭanīya -

Adverb -aṭanīyam -aṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria