Declension table of ?aṭiṭiṣya

Deva

MasculineSingularDualPlural
Nominativeaṭiṭiṣyaḥ aṭiṭiṣyau aṭiṭiṣyāḥ
Vocativeaṭiṭiṣya aṭiṭiṣyau aṭiṭiṣyāḥ
Accusativeaṭiṭiṣyam aṭiṭiṣyau aṭiṭiṣyān
Instrumentalaṭiṭiṣyeṇa aṭiṭiṣyābhyām aṭiṭiṣyaiḥ aṭiṭiṣyebhiḥ
Dativeaṭiṭiṣyāya aṭiṭiṣyābhyām aṭiṭiṣyebhyaḥ
Ablativeaṭiṭiṣyāt aṭiṭiṣyābhyām aṭiṭiṣyebhyaḥ
Genitiveaṭiṭiṣyasya aṭiṭiṣyayoḥ aṭiṭiṣyāṇām
Locativeaṭiṭiṣye aṭiṭiṣyayoḥ aṭiṭiṣyeṣu

Compound aṭiṭiṣya -

Adverb -aṭiṭiṣyam -aṭiṭiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria