Declension table of ?aṭiṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṭiṭiṣyamāṇā aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāḥ
Vocativeaṭiṭiṣyamāṇe aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāḥ
Accusativeaṭiṭiṣyamāṇām aṭiṭiṣyamāṇe aṭiṭiṣyamāṇāḥ
Instrumentalaṭiṭiṣyamāṇayā aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇābhiḥ
Dativeaṭiṭiṣyamāṇāyai aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇābhyaḥ
Ablativeaṭiṭiṣyamāṇāyāḥ aṭiṭiṣyamāṇābhyām aṭiṭiṣyamāṇābhyaḥ
Genitiveaṭiṭiṣyamāṇāyāḥ aṭiṭiṣyamāṇayoḥ aṭiṭiṣyamāṇānām
Locativeaṭiṭiṣyamāṇāyām aṭiṭiṣyamāṇayoḥ aṭiṭiṣyamāṇāsu

Adverb -aṭiṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria