Declension table of ?aṭanīya

Deva

NeuterSingularDualPlural
Nominativeaṭanīyam aṭanīye aṭanīyāni
Vocativeaṭanīya aṭanīye aṭanīyāni
Accusativeaṭanīyam aṭanīye aṭanīyāni
Instrumentalaṭanīyena aṭanīyābhyām aṭanīyaiḥ
Dativeaṭanīyāya aṭanīyābhyām aṭanīyebhyaḥ
Ablativeaṭanīyāt aṭanīyābhyām aṭanīyebhyaḥ
Genitiveaṭanīyasya aṭanīyayoḥ aṭanīyānām
Locativeaṭanīye aṭanīyayoḥ aṭanīyeṣu

Compound aṭanīya -

Adverb -aṭanīyam -aṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria