तिङन्तावली अट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअटति अटतः अटन्ति
मध्यमअटसि अटथः अटथ
उत्तमअटामि अटावः अटामः


कर्मणिएकद्विबहु
प्रथमअट्यते अट्येते अट्यन्ते
मध्यमअट्यसे अट्येथे अट्यध्वे
उत्तमअट्ये अट्यावहे अट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआटत् आटताम् आटन्
मध्यमआटः आटतम् आटत
उत्तमआटम् आटाव आटाम


कर्मणिएकद्विबहु
प्रथमआट्यत आट्येताम् आट्यन्त
मध्यमआट्यथाः आट्येथाम् आट्यध्वम्
उत्तमआट्ये आट्यावहि आट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअटेत् अटेताम् अटेयुः
मध्यमअटेः अटेतम् अटेत
उत्तमअटेयम् अटेव अटेम


कर्मणिएकद्विबहु
प्रथमअट्येत अट्येयाताम् अट्येरन्
मध्यमअट्येथाः अट्येयाथाम् अट्येध्वम्
उत्तमअट्येय अट्येवहि अट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअटतु अटताम् अटन्तु
मध्यमअट अटतम् अटत
उत्तमअटानि अटाव अटाम


कर्मणिएकद्विबहु
प्रथमअट्यताम् अट्येताम् अट्यन्ताम्
मध्यमअट्यस्व अट्येथाम् अट्यध्वम्
उत्तमअट्यै अट्यावहै अट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअटिष्यति अटिष्यतः अटिष्यन्ति
मध्यमअटिष्यसि अटिष्यथः अटिष्यथ
उत्तमअटिष्यामि अटिष्यावः अटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअटिता अटितारौ अटितारः
मध्यमअटितासि अटितास्थः अटितास्थ
उत्तमअटितास्मि अटितास्वः अटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआट आटतुः आटुः
मध्यमआटिथ आटथुः आट
उत्तमआट आटिव आटिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअट्यात् अट्यास्ताम् अट्यासुः
मध्यमअट्याः अट्यास्तम् अट्यास्त
उत्तमअट्यासम् अट्यास्व अट्यास्म

कृदन्त

क्त
अटित m. n. अटिता f.

क्तवतु
अटितवत् m. n. अटितवती f.

शतृ
अटत् m. n. अटन्ती f.

शानच् कर्मणि
अट्यमान m. n. अट्यमाना f.

लुडादेश पर
अटिष्यत् m. n. अटिष्यन्ती f.

तव्य
अटितव्य m. n. अटितव्या f.

यत्
आट्य m. n. आट्या f.

अनीयर्
अटनीय m. n. अटनीया f.

लिडादेश पर
आटिवस् m. n. आटुषी f.

अव्यय

तुमुन्
अटितुम्

क्त्वा
अटित्वा

ल्यप्
॰अट्य

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमअटाट्यते अटाट्येते अटाट्यन्ते
मध्यमअटाट्यसे अटाट्येथे अटाट्यध्वे
उत्तमअटाट्ये अटाट्यावहे अटाट्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआटाट्यत आटाट्येताम् आटाट्यन्त
मध्यमआटाट्यथाः आटाट्येथाम् आटाट्यध्वम्
उत्तमआटाट्ये आटाट्यावहि आटाट्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअटाट्येत अटाट्येयाताम् अटाट्येरन्
मध्यमअटाट्येथाः अटाट्येयाथाम् अटाट्येध्वम्
उत्तमअटाट्येय अटाट्येवहि अटाट्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअटाट्यताम् अटाट्येताम् अटाट्यन्ताम्
मध्यमअटाट्यस्व अटाट्येथाम् अटाट्यध्वम्
उत्तमअटाट्यै अटाट्यावहै अटाट्यामहै

कृदन्त

शानच्
अटाट्यमान m. n. अटाट्यमाना f.

अव्यय

लिट्
अटाट्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमअटिटिषति अटिटिषतः अटिटिषन्ति
मध्यमअटिटिषसि अटिटिषथः अटिटिषथ
उत्तमअटिटिषामि अटिटिषावः अटिटिषामः


कर्मणिएकद्विबहु
प्रथमअटिटिष्यते अटिटिष्येते अटिटिष्यन्ते
मध्यमअटिटिष्यसे अटिटिष्येथे अटिटिष्यध्वे
उत्तमअटिटिष्ये अटिटिष्यावहे अटिटिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआटिटिषत् आटिटिषताम् आटिटिषन्
मध्यमआटिटिषः आटिटिषतम् आटिटिषत
उत्तमआटिटिषम् आटिटिषाव आटिटिषाम


कर्मणिएकद्विबहु
प्रथमआटिटिष्यत आटिटिष्येताम् आटिटिष्यन्त
मध्यमआटिटिष्यथाः आटिटिष्येथाम् आटिटिष्यध्वम्
उत्तमआटिटिष्ये आटिटिष्यावहि आटिटिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअटिटिषेत् अटिटिषेताम् अटिटिषेयुः
मध्यमअटिटिषेः अटिटिषेतम् अटिटिषेत
उत्तमअटिटिषेयम् अटिटिषेव अटिटिषेम


कर्मणिएकद्विबहु
प्रथमअटिटिष्येत अटिटिष्येयाताम् अटिटिष्येरन्
मध्यमअटिटिष्येथाः अटिटिष्येयाथाम् अटिटिष्येध्वम्
उत्तमअटिटिष्येय अटिटिष्येवहि अटिटिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअटिटिषतु अटिटिषताम् अटिटिषन्तु
मध्यमअटिटिष अटिटिषतम् अटिटिषत
उत्तमअटिटिषाणि अटिटिषाव अटिटिषाम


कर्मणिएकद्विबहु
प्रथमअटिटिष्यताम् अटिटिष्येताम् अटिटिष्यन्ताम्
मध्यमअटिटिष्यस्व अटिटिष्येथाम् अटिटिष्यध्वम्
उत्तमअटिटिष्यै अटिटिष्यावहै अटिटिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअटिटिष्यति अटिटिष्यतः अटिटिष्यन्ति
मध्यमअटिटिष्यसि अटिटिष्यथः अटिटिष्यथ
उत्तमअटिटिष्यामि अटिटिष्यावः अटिटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअटिटिषिता अटिटिषितारौ अटिटिषितारः
मध्यमअटिटिषितासि अटिटिषितास्थः अटिटिषितास्थ
उत्तमअटिटिषितास्मि अटिटिषितास्वः अटिटिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनटिटेष अनटिटिषतुः अनटिटिषुः
मध्यमअनटिटेषिथ अनटिटिषथुः अनटिटिष
उत्तमअनटिटेष अनटिटिषिव अनटिटिषिम

कृदन्त

क्त
अटिटिषित m. n. अटिटिषिता f.

क्तवतु
अटिटिषितवत् m. n. अटिटिषितवती f.

शतृ
अटिटिषत् m. n. अटिटिषन्ती f.

शानच् कर्मणि
अटिटिष्यमाण m. n. अटिटिष्यमाणा f.

लुडादेश पर
अटिटिष्यत् m. n. अटिटिष्यन्ती f.

अनीयर्
अटिटिषणीय m. n. अटिटिषणीया f.

यत्
अटिटिष्य m. n. अटिटिष्या f.

तव्य
अटिटिषितव्य m. n. अटिटिषितव्या f.

लिडादेश पर
अनटिटिष्वस् m. n. अनटिटिषुषी f.

अव्यय

तुमुन्
अटिटिषितुम्

क्त्वा
अटिटिषित्वा

ल्यप्
॰अटिटिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria