Conjugation tables of ?aṃh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṃhāmi aṃhāvaḥ aṃhāmaḥ
Secondaṃhasi aṃhathaḥ aṃhatha
Thirdaṃhati aṃhataḥ aṃhanti


MiddleSingularDualPlural
Firstaṃhe aṃhāvahe aṃhāmahe
Secondaṃhase aṃhethe aṃhadhve
Thirdaṃhate aṃhete aṃhante


PassiveSingularDualPlural
Firstaṃhye aṃhyāvahe aṃhyāmahe
Secondaṃhyase aṃhyethe aṃhyadhve
Thirdaṃhyate aṃhyete aṃhyante


Imperfect

ActiveSingularDualPlural
Firstāṃham āṃhāva āṃhāma
Secondāṃhaḥ āṃhatam āṃhata
Thirdāṃhat āṃhatām āṃhan


MiddleSingularDualPlural
Firstāṃhe āṃhāvahi āṃhāmahi
Secondāṃhathāḥ āṃhethām āṃhadhvam
Thirdāṃhata āṃhetām āṃhanta


PassiveSingularDualPlural
Firstāṃhye āṃhyāvahi āṃhyāmahi
Secondāṃhyathāḥ āṃhyethām āṃhyadhvam
Thirdāṃhyata āṃhyetām āṃhyanta


Optative

ActiveSingularDualPlural
Firstaṃheyam aṃheva aṃhema
Secondaṃheḥ aṃhetam aṃheta
Thirdaṃhet aṃhetām aṃheyuḥ


MiddleSingularDualPlural
Firstaṃheya aṃhevahi aṃhemahi
Secondaṃhethāḥ aṃheyāthām aṃhedhvam
Thirdaṃheta aṃheyātām aṃheran


PassiveSingularDualPlural
Firstaṃhyeya aṃhyevahi aṃhyemahi
Secondaṃhyethāḥ aṃhyeyāthām aṃhyedhvam
Thirdaṃhyeta aṃhyeyātām aṃhyeran


Imperative

ActiveSingularDualPlural
Firstaṃhāni aṃhāva aṃhāma
Secondaṃha aṃhatam aṃhata
Thirdaṃhatu aṃhatām aṃhantu


MiddleSingularDualPlural
Firstaṃhai aṃhāvahai aṃhāmahai
Secondaṃhasva aṃhethām aṃhadhvam
Thirdaṃhatām aṃhetām aṃhantām


PassiveSingularDualPlural
Firstaṃhyai aṃhyāvahai aṃhyāmahai
Secondaṃhyasva aṃhyethām aṃhyadhvam
Thirdaṃhyatām aṃhyetām aṃhyantām


Future

ActiveSingularDualPlural
Firstaṃhiṣyāmi aṃhiṣyāvaḥ aṃhiṣyāmaḥ
Secondaṃhiṣyasi aṃhiṣyathaḥ aṃhiṣyatha
Thirdaṃhiṣyati aṃhiṣyataḥ aṃhiṣyanti


MiddleSingularDualPlural
Firstaṃhiṣye aṃhiṣyāvahe aṃhiṣyāmahe
Secondaṃhiṣyase aṃhiṣyethe aṃhiṣyadhve
Thirdaṃhiṣyate aṃhiṣyete aṃhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṃhitāsmi aṃhitāsvaḥ aṃhitāsmaḥ
Secondaṃhitāsi aṃhitāsthaḥ aṃhitāstha
Thirdaṃhitā aṃhitārau aṃhitāraḥ


Perfect

ActiveSingularDualPlural
Firstanaṃha anaṃhiva anaṃhima
Secondanaṃhitha anaṃhathuḥ anaṃha
Thirdanaṃha anaṃhatuḥ anaṃhuḥ


MiddleSingularDualPlural
Firstanaṃhe anaṃhivahe anaṃhimahe
Secondanaṃhiṣe anaṃhāthe anaṃhidhve
Thirdanaṃhe anaṃhāte anaṃhire


Benedictive

ActiveSingularDualPlural
Firstaṃhyāsam aṃhyāsva aṃhyāsma
Secondaṃhyāḥ aṃhyāstam aṃhyāsta
Thirdaṃhyāt aṃhyāstām aṃhyāsuḥ

Participles

Past Passive Participle
aṃhita m. n. aṃhitā f.

Past Active Participle
aṃhitavat m. n. aṃhitavatī f.

Present Active Participle
aṃhat m. n. aṃhantī f.

Present Middle Participle
aṃhamāna m. n. aṃhamānā f.

Present Passive Participle
aṃhyamāna m. n. aṃhyamānā f.

Future Active Participle
aṃhiṣyat m. n. aṃhiṣyantī f.

Future Middle Participle
aṃhiṣyamāṇa m. n. aṃhiṣyamāṇā f.

Future Passive Participle
aṃhitavya m. n. aṃhitavyā f.

Future Passive Participle
aṃhya m. n. aṃhyā f.

Future Passive Participle
aṃhanīya m. n. aṃhanīyā f.

Perfect Active Participle
anaṃhvas m. n. anaṃhuṣī f.

Perfect Middle Participle
anaṃhāna m. n. anaṃhānā f.

Indeclinable forms

Infinitive
aṃhitum

Absolutive
aṃhitvā

Absolutive
-aṃhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria