Declension table of ?aṃhyamāna

Deva

NeuterSingularDualPlural
Nominativeaṃhyamānam aṃhyamāne aṃhyamānāni
Vocativeaṃhyamāna aṃhyamāne aṃhyamānāni
Accusativeaṃhyamānam aṃhyamāne aṃhyamānāni
Instrumentalaṃhyamānena aṃhyamānābhyām aṃhyamānaiḥ
Dativeaṃhyamānāya aṃhyamānābhyām aṃhyamānebhyaḥ
Ablativeaṃhyamānāt aṃhyamānābhyām aṃhyamānebhyaḥ
Genitiveaṃhyamānasya aṃhyamānayoḥ aṃhyamānānām
Locativeaṃhyamāne aṃhyamānayoḥ aṃhyamāneṣu

Compound aṃhyamāna -

Adverb -aṃhyamānam -aṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria