Declension table of ?aṃhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṃhiṣyamāṇam aṃhiṣyamāṇe aṃhiṣyamāṇāni
Vocativeaṃhiṣyamāṇa aṃhiṣyamāṇe aṃhiṣyamāṇāni
Accusativeaṃhiṣyamāṇam aṃhiṣyamāṇe aṃhiṣyamāṇāni
Instrumentalaṃhiṣyamāṇena aṃhiṣyamāṇābhyām aṃhiṣyamāṇaiḥ
Dativeaṃhiṣyamāṇāya aṃhiṣyamāṇābhyām aṃhiṣyamāṇebhyaḥ
Ablativeaṃhiṣyamāṇāt aṃhiṣyamāṇābhyām aṃhiṣyamāṇebhyaḥ
Genitiveaṃhiṣyamāṇasya aṃhiṣyamāṇayoḥ aṃhiṣyamāṇānām
Locativeaṃhiṣyamāṇe aṃhiṣyamāṇayoḥ aṃhiṣyamāṇeṣu

Compound aṃhiṣyamāṇa -

Adverb -aṃhiṣyamāṇam -aṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria