Declension table of ?aṃhyamānā

Deva

FeminineSingularDualPlural
Nominativeaṃhyamānā aṃhyamāne aṃhyamānāḥ
Vocativeaṃhyamāne aṃhyamāne aṃhyamānāḥ
Accusativeaṃhyamānām aṃhyamāne aṃhyamānāḥ
Instrumentalaṃhyamānayā aṃhyamānābhyām aṃhyamānābhiḥ
Dativeaṃhyamānāyai aṃhyamānābhyām aṃhyamānābhyaḥ
Ablativeaṃhyamānāyāḥ aṃhyamānābhyām aṃhyamānābhyaḥ
Genitiveaṃhyamānāyāḥ aṃhyamānayoḥ aṃhyamānānām
Locativeaṃhyamānāyām aṃhyamānayoḥ aṃhyamānāsu

Adverb -aṃhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria