Declension table of ?aṃhamāna

Deva

MasculineSingularDualPlural
Nominativeaṃhamānaḥ aṃhamānau aṃhamānāḥ
Vocativeaṃhamāna aṃhamānau aṃhamānāḥ
Accusativeaṃhamānam aṃhamānau aṃhamānān
Instrumentalaṃhamānena aṃhamānābhyām aṃhamānaiḥ aṃhamānebhiḥ
Dativeaṃhamānāya aṃhamānābhyām aṃhamānebhyaḥ
Ablativeaṃhamānāt aṃhamānābhyām aṃhamānebhyaḥ
Genitiveaṃhamānasya aṃhamānayoḥ aṃhamānānām
Locativeaṃhamāne aṃhamānayoḥ aṃhamāneṣu

Compound aṃhamāna -

Adverb -aṃhamānam -aṃhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria