Declension table of ?aṃhamāna

Deva

NeuterSingularDualPlural
Nominativeaṃhamānam aṃhamāne aṃhamānāni
Vocativeaṃhamāna aṃhamāne aṃhamānāni
Accusativeaṃhamānam aṃhamāne aṃhamānāni
Instrumentalaṃhamānena aṃhamānābhyām aṃhamānaiḥ
Dativeaṃhamānāya aṃhamānābhyām aṃhamānebhyaḥ
Ablativeaṃhamānāt aṃhamānābhyām aṃhamānebhyaḥ
Genitiveaṃhamānasya aṃhamānayoḥ aṃhamānānām
Locativeaṃhamāne aṃhamānayoḥ aṃhamāneṣu

Compound aṃhamāna -

Adverb -aṃhamānam -aṃhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria