Declension table of ?aṃhitā

Deva

FeminineSingularDualPlural
Nominativeaṃhitā aṃhite aṃhitāḥ
Vocativeaṃhite aṃhite aṃhitāḥ
Accusativeaṃhitām aṃhite aṃhitāḥ
Instrumentalaṃhitayā aṃhitābhyām aṃhitābhiḥ
Dativeaṃhitāyai aṃhitābhyām aṃhitābhyaḥ
Ablativeaṃhitāyāḥ aṃhitābhyām aṃhitābhyaḥ
Genitiveaṃhitāyāḥ aṃhitayoḥ aṃhitānām
Locativeaṃhitāyām aṃhitayoḥ aṃhitāsu

Adverb -aṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria