Declension table of ?aṃhita

Deva

NeuterSingularDualPlural
Nominativeaṃhitam aṃhite aṃhitāni
Vocativeaṃhita aṃhite aṃhitāni
Accusativeaṃhitam aṃhite aṃhitāni
Instrumentalaṃhitena aṃhitābhyām aṃhitaiḥ
Dativeaṃhitāya aṃhitābhyām aṃhitebhyaḥ
Ablativeaṃhitāt aṃhitābhyām aṃhitebhyaḥ
Genitiveaṃhitasya aṃhitayoḥ aṃhitānām
Locativeaṃhite aṃhitayoḥ aṃhiteṣu

Compound aṃhita -

Adverb -aṃhitam -aṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria