Declension table of ?aṃhat

Deva

MasculineSingularDualPlural
Nominativeaṃhan aṃhantau aṃhantaḥ
Vocativeaṃhan aṃhantau aṃhantaḥ
Accusativeaṃhantam aṃhantau aṃhataḥ
Instrumentalaṃhatā aṃhadbhyām aṃhadbhiḥ
Dativeaṃhate aṃhadbhyām aṃhadbhyaḥ
Ablativeaṃhataḥ aṃhadbhyām aṃhadbhyaḥ
Genitiveaṃhataḥ aṃhatoḥ aṃhatām
Locativeaṃhati aṃhatoḥ aṃhatsu

Compound aṃhat -

Adverb -aṃhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria