Declension table of ?aṃhita

Deva

MasculineSingularDualPlural
Nominativeaṃhitaḥ aṃhitau aṃhitāḥ
Vocativeaṃhita aṃhitau aṃhitāḥ
Accusativeaṃhitam aṃhitau aṃhitān
Instrumentalaṃhitena aṃhitābhyām aṃhitaiḥ aṃhitebhiḥ
Dativeaṃhitāya aṃhitābhyām aṃhitebhyaḥ
Ablativeaṃhitāt aṃhitābhyām aṃhitebhyaḥ
Genitiveaṃhitasya aṃhitayoḥ aṃhitānām
Locativeaṃhite aṃhitayoḥ aṃhiteṣu

Compound aṃhita -

Adverb -aṃhitam -aṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria