Declension table of ?aṃhya

Deva

NeuterSingularDualPlural
Nominativeaṃhyam aṃhye aṃhyāni
Vocativeaṃhya aṃhye aṃhyāni
Accusativeaṃhyam aṃhye aṃhyāni
Instrumentalaṃhyena aṃhyābhyām aṃhyaiḥ
Dativeaṃhyāya aṃhyābhyām aṃhyebhyaḥ
Ablativeaṃhyāt aṃhyābhyām aṃhyebhyaḥ
Genitiveaṃhyasya aṃhyayoḥ aṃhyānām
Locativeaṃhye aṃhyayoḥ aṃhyeṣu

Compound aṃhya -

Adverb -aṃhyam -aṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria