Declension table of ?aṃhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṃhiṣyamāṇā aṃhiṣyamāṇe aṃhiṣyamāṇāḥ
Vocativeaṃhiṣyamāṇe aṃhiṣyamāṇe aṃhiṣyamāṇāḥ
Accusativeaṃhiṣyamāṇām aṃhiṣyamāṇe aṃhiṣyamāṇāḥ
Instrumentalaṃhiṣyamāṇayā aṃhiṣyamāṇābhyām aṃhiṣyamāṇābhiḥ
Dativeaṃhiṣyamāṇāyai aṃhiṣyamāṇābhyām aṃhiṣyamāṇābhyaḥ
Ablativeaṃhiṣyamāṇāyāḥ aṃhiṣyamāṇābhyām aṃhiṣyamāṇābhyaḥ
Genitiveaṃhiṣyamāṇāyāḥ aṃhiṣyamāṇayoḥ aṃhiṣyamāṇānām
Locativeaṃhiṣyamāṇāyām aṃhiṣyamāṇayoḥ aṃhiṣyamāṇāsu

Adverb -aṃhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria