Declension table of ?aṃhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṃhiṣyantī aṃhiṣyantyau aṃhiṣyantyaḥ
Vocativeaṃhiṣyanti aṃhiṣyantyau aṃhiṣyantyaḥ
Accusativeaṃhiṣyantīm aṃhiṣyantyau aṃhiṣyantīḥ
Instrumentalaṃhiṣyantyā aṃhiṣyantībhyām aṃhiṣyantībhiḥ
Dativeaṃhiṣyantyai aṃhiṣyantībhyām aṃhiṣyantībhyaḥ
Ablativeaṃhiṣyantyāḥ aṃhiṣyantībhyām aṃhiṣyantībhyaḥ
Genitiveaṃhiṣyantyāḥ aṃhiṣyantyoḥ aṃhiṣyantīnām
Locativeaṃhiṣyantyām aṃhiṣyantyoḥ aṃhiṣyantīṣu

Compound aṃhiṣyanti - aṃhiṣyantī -

Adverb -aṃhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria