Declension table of ?aṃhitavat

Deva

NeuterSingularDualPlural
Nominativeaṃhitavat aṃhitavantī aṃhitavatī aṃhitavanti
Vocativeaṃhitavat aṃhitavantī aṃhitavatī aṃhitavanti
Accusativeaṃhitavat aṃhitavantī aṃhitavatī aṃhitavanti
Instrumentalaṃhitavatā aṃhitavadbhyām aṃhitavadbhiḥ
Dativeaṃhitavate aṃhitavadbhyām aṃhitavadbhyaḥ
Ablativeaṃhitavataḥ aṃhitavadbhyām aṃhitavadbhyaḥ
Genitiveaṃhitavataḥ aṃhitavatoḥ aṃhitavatām
Locativeaṃhitavati aṃhitavatoḥ aṃhitavatsu

Adverb -aṃhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria