Declension table of ?anaṃhuṣī

Deva

FeminineSingularDualPlural
Nominativeanaṃhuṣī anaṃhuṣyau anaṃhuṣyaḥ
Vocativeanaṃhuṣi anaṃhuṣyau anaṃhuṣyaḥ
Accusativeanaṃhuṣīm anaṃhuṣyau anaṃhuṣīḥ
Instrumentalanaṃhuṣyā anaṃhuṣībhyām anaṃhuṣībhiḥ
Dativeanaṃhuṣyai anaṃhuṣībhyām anaṃhuṣībhyaḥ
Ablativeanaṃhuṣyāḥ anaṃhuṣībhyām anaṃhuṣībhyaḥ
Genitiveanaṃhuṣyāḥ anaṃhuṣyoḥ anaṃhuṣīṇām
Locativeanaṃhuṣyām anaṃhuṣyoḥ anaṃhuṣīṣu

Compound anaṃhuṣi - anaṃhuṣī -

Adverb -anaṃhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria