Declension table of ?aṃhitavyā

Deva

FeminineSingularDualPlural
Nominativeaṃhitavyā aṃhitavye aṃhitavyāḥ
Vocativeaṃhitavye aṃhitavye aṃhitavyāḥ
Accusativeaṃhitavyām aṃhitavye aṃhitavyāḥ
Instrumentalaṃhitavyayā aṃhitavyābhyām aṃhitavyābhiḥ
Dativeaṃhitavyāyai aṃhitavyābhyām aṃhitavyābhyaḥ
Ablativeaṃhitavyāyāḥ aṃhitavyābhyām aṃhitavyābhyaḥ
Genitiveaṃhitavyāyāḥ aṃhitavyayoḥ aṃhitavyānām
Locativeaṃhitavyāyām aṃhitavyayoḥ aṃhitavyāsu

Adverb -aṃhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria