Declension table of ?aṃhitavatī

Deva

FeminineSingularDualPlural
Nominativeaṃhitavatī aṃhitavatyau aṃhitavatyaḥ
Vocativeaṃhitavati aṃhitavatyau aṃhitavatyaḥ
Accusativeaṃhitavatīm aṃhitavatyau aṃhitavatīḥ
Instrumentalaṃhitavatyā aṃhitavatībhyām aṃhitavatībhiḥ
Dativeaṃhitavatyai aṃhitavatībhyām aṃhitavatībhyaḥ
Ablativeaṃhitavatyāḥ aṃhitavatībhyām aṃhitavatībhyaḥ
Genitiveaṃhitavatyāḥ aṃhitavatyoḥ aṃhitavatīnām
Locativeaṃhitavatyām aṃhitavatyoḥ aṃhitavatīṣu

Compound aṃhitavati - aṃhitavatī -

Adverb -aṃhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria