Declension table of ?aṃhanīya

Deva

MasculineSingularDualPlural
Nominativeaṃhanīyaḥ aṃhanīyau aṃhanīyāḥ
Vocativeaṃhanīya aṃhanīyau aṃhanīyāḥ
Accusativeaṃhanīyam aṃhanīyau aṃhanīyān
Instrumentalaṃhanīyena aṃhanīyābhyām aṃhanīyaiḥ aṃhanīyebhiḥ
Dativeaṃhanīyāya aṃhanīyābhyām aṃhanīyebhyaḥ
Ablativeaṃhanīyāt aṃhanīyābhyām aṃhanīyebhyaḥ
Genitiveaṃhanīyasya aṃhanīyayoḥ aṃhanīyānām
Locativeaṃhanīye aṃhanīyayoḥ aṃhanīyeṣu

Compound aṃhanīya -

Adverb -aṃhanīyam -aṃhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria