Conjugation tables of ?ṛñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛṇajmi ṛñjvaḥ ṛñjmaḥ
Secondṛṇakṣi ṛṅkthaḥ ṛṅktha
Thirdṛṇakti ṛṅktaḥ ṛñjanti


MiddleSingularDualPlural
Firstṛñje ṛñjvahe ṛñjmahe
Secondṛṅkṣe ṛñjāthe ṛṅgdhve
Thirdṛṅkte ṛñjāte ṛñjate


PassiveSingularDualPlural
Firstṛjye ṛjyāvahe ṛjyāmahe
Secondṛjyase ṛjyethe ṛjyadhve
Thirdṛjyate ṛjyete ṛjyante


Imperfect

ActiveSingularDualPlural
Firstārṇajam ārñjva ārñjma
Secondārṇak ārṅktam ārṅkta
Thirdārṇak ārṅktām ārñjan


MiddleSingularDualPlural
Firstārñji ārñjvahi ārñjmahi
Secondārṅkthāḥ ārñjāthām ārṅgdhvam
Thirdārṅkta ārñjātām ārñjata


PassiveSingularDualPlural
Firstārjye ārjyāvahi ārjyāmahi
Secondārjyathāḥ ārjyethām ārjyadhvam
Thirdārjyata ārjyetām ārjyanta


Optative

ActiveSingularDualPlural
Firstṛñjyām ṛñjyāva ṛñjyāma
Secondṛñjyāḥ ṛñjyātam ṛñjyāta
Thirdṛñjyāt ṛñjyātām ṛñjyuḥ


MiddleSingularDualPlural
Firstṛñjīya ṛñjīvahi ṛñjīmahi
Secondṛñjīthāḥ ṛñjīyāthām ṛñjīdhvam
Thirdṛñjīta ṛñjīyātām ṛñjīran


PassiveSingularDualPlural
Firstṛjyeya ṛjyevahi ṛjyemahi
Secondṛjyethāḥ ṛjyeyāthām ṛjyedhvam
Thirdṛjyeta ṛjyeyātām ṛjyeran


Imperative

ActiveSingularDualPlural
Firstṛṇajāni ṛṇajāva ṛṇajāma
Secondṛṅgdhi ṛṅktam ṛṅkta
Thirdṛṇaktu ṛṅktām ṛñjantu


MiddleSingularDualPlural
Firstṛṇajai ṛṇajāvahai ṛṇajāmahai
Secondṛṅkṣva ṛñjāthām ṛṅgdhvam
Thirdṛṅktām ṛñjātām ṛñjatām


PassiveSingularDualPlural
Firstṛjyai ṛjyāvahai ṛjyāmahai
Secondṛjyasva ṛjyethām ṛjyadhvam
Thirdṛjyatām ṛjyetām ṛjyantām


Future

ActiveSingularDualPlural
Firstṛñjiṣyāmi ṛñjiṣyāvaḥ ṛñjiṣyāmaḥ
Secondṛñjiṣyasi ṛñjiṣyathaḥ ṛñjiṣyatha
Thirdṛñjiṣyati ṛñjiṣyataḥ ṛñjiṣyanti


MiddleSingularDualPlural
Firstṛñjiṣye ṛñjiṣyāvahe ṛñjiṣyāmahe
Secondṛñjiṣyase ṛñjiṣyethe ṛñjiṣyadhve
Thirdṛñjiṣyate ṛñjiṣyete ṛñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṛñjitāsmi ṛñjitāsvaḥ ṛñjitāsmaḥ
Secondṛñjitāsi ṛñjitāsthaḥ ṛñjitāstha
Thirdṛñjitā ṛñjitārau ṛñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstṛñja ṛñjiva ṛñjima
Secondṛñjitha ṛñjathuḥ ṛñja
Thirdṛñja ṛñjatuḥ ṛñjuḥ


MiddleSingularDualPlural
Firstṛñje ṛñjivahe ṛñjimahe
Secondṛñjiṣe ṛñjāthe ṛñjidhve
Thirdṛñje ṛñjāte ṛñjire


Benedictive

ActiveSingularDualPlural
Firstṛjyāsam ṛjyāsva ṛjyāsma
Secondṛjyāḥ ṛjyāstam ṛjyāsta
Thirdṛjyāt ṛjyāstām ṛjyāsuḥ

Participles

Past Passive Participle
ṛñjita m. n. ṛñjitā f.

Past Active Participle
ṛñjitavat m. n. ṛñjitavatī f.

Present Active Participle
ṛñjat m. n. ṛñjatī f.

Present Middle Participle
ṛñjāna m. n. ṛñjānā f.

Present Passive Participle
ṛjyamāna m. n. ṛjyamānā f.

Future Active Participle
ṛñjiṣyat m. n. ṛñjiṣyantī f.

Future Middle Participle
ṛñjiṣyamāṇa m. n. ṛñjiṣyamāṇā f.

Future Passive Participle
ṛñjitavya m. n. ṛñjitavyā f.

Future Passive Participle
ṛṅgya m. n. ṛṅgyā f.

Future Passive Participle
ṛñjanīya m. n. ṛñjanīyā f.

Perfect Active Participle
ṛñjivas m. n. ṛñjuṣī f.

Perfect Middle Participle
ṛñjāna m. n. ṛñjānā f.

Indeclinable forms

Infinitive
ṛñjitum

Absolutive
ṛñjitvā

Absolutive
-ṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria