तिङन्तावली ?ऋञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋणक्ति ऋङ्क्तः ऋञ्जन्ति
मध्यमऋणक्षि ऋङ्क्थः ऋङ्क्थ
उत्तमऋणज्मि ऋञ्ज्वः ऋञ्ज्मः


आत्मनेपदेएकद्विबहु
प्रथमऋङ्क्ते ऋञ्जाते ऋञ्जते
मध्यमऋङ्क्षे ऋञ्जाथे ऋङ्ग्ध्वे
उत्तमऋञ्जे ऋञ्ज्वहे ऋञ्ज्महे


कर्मणिएकद्विबहु
प्रथमऋज्यते ऋज्येते ऋज्यन्ते
मध्यमऋज्यसे ऋज्येथे ऋज्यध्वे
उत्तमऋज्ये ऋज्यावहे ऋज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्णक् आर्ङ्क्ताम् आर्ञ्जन्
मध्यमआर्णक् आर्ङ्क्तम् आर्ङ्क्त
उत्तमआर्णजम् आर्ञ्ज्व आर्ञ्ज्म


आत्मनेपदेएकद्विबहु
प्रथमआर्ङ्क्त आर्ञ्जाताम् आर्ञ्जत
मध्यमआर्ङ्क्थाः आर्ञ्जाथाम् आर्ङ्ग्ध्वम्
उत्तमआर्ञ्जि आर्ञ्ज्वहि आर्ञ्ज्महि


कर्मणिएकद्विबहु
प्रथमआर्ज्यत आर्ज्येताम् आर्ज्यन्त
मध्यमआर्ज्यथाः आर्ज्येथाम् आर्ज्यध्वम्
उत्तमआर्ज्ये आर्ज्यावहि आर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋञ्ज्यात् ऋञ्ज्याताम् ऋञ्ज्युः
मध्यमऋञ्ज्याः ऋञ्ज्यातम् ऋञ्ज्यात
उत्तमऋञ्ज्याम् ऋञ्ज्याव ऋञ्ज्याम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जीत ऋञ्जीयाताम् ऋञ्जीरन्
मध्यमऋञ्जीथाः ऋञ्जीयाथाम् ऋञ्जीध्वम्
उत्तमऋञ्जीय ऋञ्जीवहि ऋञ्जीमहि


कर्मणिएकद्विबहु
प्रथमऋज्येत ऋज्येयाताम् ऋज्येरन्
मध्यमऋज्येथाः ऋज्येयाथाम् ऋज्येध्वम्
उत्तमऋज्येय ऋज्येवहि ऋज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋणक्तु ऋङ्क्ताम् ऋञ्जन्तु
मध्यमऋङ्ग्धि ऋङ्क्तम् ऋङ्क्त
उत्तमऋणजानि ऋणजाव ऋणजाम


आत्मनेपदेएकद्विबहु
प्रथमऋङ्क्ताम् ऋञ्जाताम् ऋञ्जताम्
मध्यमऋङ्क्ष्व ऋञ्जाथाम् ऋङ्ग्ध्वम्
उत्तमऋणजै ऋणजावहै ऋणजामहै


कर्मणिएकद्विबहु
प्रथमऋज्यताम् ऋज्येताम् ऋज्यन्ताम्
मध्यमऋज्यस्व ऋज्येथाम् ऋज्यध्वम्
उत्तमऋज्यै ऋज्यावहै ऋज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जिष्यति ऋञ्जिष्यतः ऋञ्जिष्यन्ति
मध्यमऋञ्जिष्यसि ऋञ्जिष्यथः ऋञ्जिष्यथ
उत्तमऋञ्जिष्यामि ऋञ्जिष्यावः ऋञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जिष्यते ऋञ्जिष्येते ऋञ्जिष्यन्ते
मध्यमऋञ्जिष्यसे ऋञ्जिष्येथे ऋञ्जिष्यध्वे
उत्तमऋञ्जिष्ये ऋञ्जिष्यावहे ऋञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जिता ऋञ्जितारौ ऋञ्जितारः
मध्यमऋञ्जितासि ऋञ्जितास्थः ऋञ्जितास्थ
उत्तमऋञ्जितास्मि ऋञ्जितास्वः ऋञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्ज ऋञ्जतुः ऋञ्जुः
मध्यमऋञ्जिथ ऋञ्जथुः ऋञ्ज
उत्तमऋञ्ज ऋञ्जिव ऋञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जे ऋञ्जाते ऋञ्जिरे
मध्यमऋञ्जिषे ऋञ्जाथे ऋञ्जिध्वे
उत्तमऋञ्जे ऋञ्जिवहे ऋञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋज्यात् ऋज्यास्ताम् ऋज्यासुः
मध्यमऋज्याः ऋज्यास्तम् ऋज्यास्त
उत्तमऋज्यासम् ऋज्यास्व ऋज्यास्म

कृदन्त

क्त
ऋञ्जित m. n. ऋञ्जिता f.

क्तवतु
ऋञ्जितवत् m. n. ऋञ्जितवती f.

शतृ
ऋञ्जत् m. n. ऋञ्जती f.

शानच्
ऋञ्जान m. n. ऋञ्जाना f.

शानच् कर्मणि
ऋज्यमान m. n. ऋज्यमाना f.

लुडादेश पर
ऋञ्जिष्यत् m. n. ऋञ्जिष्यन्ती f.

लुडादेश आत्म
ऋञ्जिष्यमाण m. n. ऋञ्जिष्यमाणा f.

तव्य
ऋञ्जितव्य m. n. ऋञ्जितव्या f.

यत्
ऋङ्ग्य m. n. ऋङ्ग्या f.

अनीयर्
ऋञ्जनीय m. n. ऋञ्जनीया f.

लिडादेश पर
ऋञ्जिवस् m. n. ऋञ्जुषी f.

लिडादेश आत्म
ऋञ्जान m. n. ऋञ्जाना f.

अव्यय

तुमुन्
ऋञ्जितुम्

क्त्वा
ऋञ्जित्वा

ल्यप्
॰ऋज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria