Declension table of ?ṛñjāna

Deva

NeuterSingularDualPlural
Nominativeṛñjānam ṛñjāne ṛñjānāni
Vocativeṛñjāna ṛñjāne ṛñjānāni
Accusativeṛñjānam ṛñjāne ṛñjānāni
Instrumentalṛñjānena ṛñjānābhyām ṛñjānaiḥ
Dativeṛñjānāya ṛñjānābhyām ṛñjānebhyaḥ
Ablativeṛñjānāt ṛñjānābhyām ṛñjānebhyaḥ
Genitiveṛñjānasya ṛñjānayoḥ ṛñjānānām
Locativeṛñjāne ṛñjānayoḥ ṛñjāneṣu

Compound ṛñjāna -

Adverb -ṛñjānam -ṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria