Conjugation tables of ?ṛñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛñjāmi ṛñjāvaḥ ṛñjāmaḥ
Secondṛñjasi ṛñjathaḥ ṛñjatha
Thirdṛñjati ṛñjataḥ ṛñjanti


MiddleSingularDualPlural
Firstṛñje ṛñjāvahe ṛñjāmahe
Secondṛñjase ṛñjethe ṛñjadhve
Thirdṛñjate ṛñjete ṛñjante


PassiveSingularDualPlural
Firstṛjye ṛjyāvahe ṛjyāmahe
Secondṛjyase ṛjyethe ṛjyadhve
Thirdṛjyate ṛjyete ṛjyante


Imperfect

ActiveSingularDualPlural
Firstārñjam ārñjāva ārñjāma
Secondārñjaḥ ārñjatam ārñjata
Thirdārñjat ārñjatām ārñjan


MiddleSingularDualPlural
Firstārñje ārñjāvahi ārñjāmahi
Secondārñjathāḥ ārñjethām ārñjadhvam
Thirdārñjata ārñjetām ārñjanta


PassiveSingularDualPlural
Firstārjye ārjyāvahi ārjyāmahi
Secondārjyathāḥ ārjyethām ārjyadhvam
Thirdārjyata ārjyetām ārjyanta


Optative

ActiveSingularDualPlural
Firstṛñjeyam ṛñjeva ṛñjema
Secondṛñjeḥ ṛñjetam ṛñjeta
Thirdṛñjet ṛñjetām ṛñjeyuḥ


MiddleSingularDualPlural
Firstṛñjeya ṛñjevahi ṛñjemahi
Secondṛñjethāḥ ṛñjeyāthām ṛñjedhvam
Thirdṛñjeta ṛñjeyātām ṛñjeran


PassiveSingularDualPlural
Firstṛjyeya ṛjyevahi ṛjyemahi
Secondṛjyethāḥ ṛjyeyāthām ṛjyedhvam
Thirdṛjyeta ṛjyeyātām ṛjyeran


Imperative

ActiveSingularDualPlural
Firstṛñjāni ṛñjāva ṛñjāma
Secondṛñja ṛñjatam ṛñjata
Thirdṛñjatu ṛñjatām ṛñjantu


MiddleSingularDualPlural
Firstṛñjai ṛñjāvahai ṛñjāmahai
Secondṛñjasva ṛñjethām ṛñjadhvam
Thirdṛñjatām ṛñjetām ṛñjantām


PassiveSingularDualPlural
Firstṛjyai ṛjyāvahai ṛjyāmahai
Secondṛjyasva ṛjyethām ṛjyadhvam
Thirdṛjyatām ṛjyetām ṛjyantām


Future

ActiveSingularDualPlural
Firstṛñjiṣyāmi ṛñjiṣyāvaḥ ṛñjiṣyāmaḥ
Secondṛñjiṣyasi ṛñjiṣyathaḥ ṛñjiṣyatha
Thirdṛñjiṣyati ṛñjiṣyataḥ ṛñjiṣyanti


MiddleSingularDualPlural
Firstṛñjiṣye ṛñjiṣyāvahe ṛñjiṣyāmahe
Secondṛñjiṣyase ṛñjiṣyethe ṛñjiṣyadhve
Thirdṛñjiṣyate ṛñjiṣyete ṛñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṛñjitāsmi ṛñjitāsvaḥ ṛñjitāsmaḥ
Secondṛñjitāsi ṛñjitāsthaḥ ṛñjitāstha
Thirdṛñjitā ṛñjitārau ṛñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstṛñja ṛñjiva ṛñjima
Secondṛñjitha ṛñjathuḥ ṛñja
Thirdṛñja ṛñjatuḥ ṛñjuḥ


MiddleSingularDualPlural
Firstṛñje ṛñjivahe ṛñjimahe
Secondṛñjiṣe ṛñjāthe ṛñjidhve
Thirdṛñje ṛñjāte ṛñjire


Benedictive

ActiveSingularDualPlural
Firstṛjyāsam ṛjyāsva ṛjyāsma
Secondṛjyāḥ ṛjyāstam ṛjyāsta
Thirdṛjyāt ṛjyāstām ṛjyāsuḥ

Participles

Past Passive Participle
ṛñjita m. n. ṛñjitā f.

Past Active Participle
ṛñjitavat m. n. ṛñjitavatī f.

Present Active Participle
ṛñjat m. n. ṛñjantī f.

Present Middle Participle
ṛñjamāna m. n. ṛñjamānā f.

Present Passive Participle
ṛjyamāna m. n. ṛjyamānā f.

Future Active Participle
ṛñjiṣyat m. n. ṛñjiṣyantī f.

Future Middle Participle
ṛñjiṣyamāṇa m. n. ṛñjiṣyamāṇā f.

Future Passive Participle
ṛñjitavya m. n. ṛñjitavyā f.

Future Passive Participle
ṛṅgya m. n. ṛṅgyā f.

Future Passive Participle
ṛñjanīya m. n. ṛñjanīyā f.

Perfect Active Participle
ṛñjivas m. n. ṛñjuṣī f.

Perfect Middle Participle
ṛñjāna m. n. ṛñjānā f.

Indeclinable forms

Infinitive
ṛñjitum

Absolutive
ṛñjitvā

Absolutive
-ṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria