Declension table of ?ṛñjamāna

Deva

MasculineSingularDualPlural
Nominativeṛñjamānaḥ ṛñjamānau ṛñjamānāḥ
Vocativeṛñjamāna ṛñjamānau ṛñjamānāḥ
Accusativeṛñjamānam ṛñjamānau ṛñjamānān
Instrumentalṛñjamānena ṛñjamānābhyām ṛñjamānaiḥ ṛñjamānebhiḥ
Dativeṛñjamānāya ṛñjamānābhyām ṛñjamānebhyaḥ
Ablativeṛñjamānāt ṛñjamānābhyām ṛñjamānebhyaḥ
Genitiveṛñjamānasya ṛñjamānayoḥ ṛñjamānānām
Locativeṛñjamāne ṛñjamānayoḥ ṛñjamāneṣu

Compound ṛñjamāna -

Adverb -ṛñjamānam -ṛñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria