तिङन्तावली ?ऋञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जति ऋञ्जतः ऋञ्जन्ति
मध्यमऋञ्जसि ऋञ्जथः ऋञ्जथ
उत्तमऋञ्जामि ऋञ्जावः ऋञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जते ऋञ्जेते ऋञ्जन्ते
मध्यमऋञ्जसे ऋञ्जेथे ऋञ्जध्वे
उत्तमऋञ्जे ऋञ्जावहे ऋञ्जामहे


कर्मणिएकद्विबहु
प्रथमऋज्यते ऋज्येते ऋज्यन्ते
मध्यमऋज्यसे ऋज्येथे ऋज्यध्वे
उत्तमऋज्ये ऋज्यावहे ऋज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्ञ्जत् आर्ञ्जताम् आर्ञ्जन्
मध्यमआर्ञ्जः आर्ञ्जतम् आर्ञ्जत
उत्तमआर्ञ्जम् आर्ञ्जाव आर्ञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमआर्ञ्जत आर्ञ्जेताम् आर्ञ्जन्त
मध्यमआर्ञ्जथाः आर्ञ्जेथाम् आर्ञ्जध्वम्
उत्तमआर्ञ्जे आर्ञ्जावहि आर्ञ्जामहि


कर्मणिएकद्विबहु
प्रथमआर्ज्यत आर्ज्येताम् आर्ज्यन्त
मध्यमआर्ज्यथाः आर्ज्येथाम् आर्ज्यध्वम्
उत्तमआर्ज्ये आर्ज्यावहि आर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जेत् ऋञ्जेताम् ऋञ्जेयुः
मध्यमऋञ्जेः ऋञ्जेतम् ऋञ्जेत
उत्तमऋञ्जेयम् ऋञ्जेव ऋञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जेत ऋञ्जेयाताम् ऋञ्जेरन्
मध्यमऋञ्जेथाः ऋञ्जेयाथाम् ऋञ्जेध्वम्
उत्तमऋञ्जेय ऋञ्जेवहि ऋञ्जेमहि


कर्मणिएकद्विबहु
प्रथमऋज्येत ऋज्येयाताम् ऋज्येरन्
मध्यमऋज्येथाः ऋज्येयाथाम् ऋज्येध्वम्
उत्तमऋज्येय ऋज्येवहि ऋज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जतु ऋञ्जताम् ऋञ्जन्तु
मध्यमऋञ्ज ऋञ्जतम् ऋञ्जत
उत्तमऋञ्जानि ऋञ्जाव ऋञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जताम् ऋञ्जेताम् ऋञ्जन्ताम्
मध्यमऋञ्जस्व ऋञ्जेथाम् ऋञ्जध्वम्
उत्तमऋञ्जै ऋञ्जावहै ऋञ्जामहै


कर्मणिएकद्विबहु
प्रथमऋज्यताम् ऋज्येताम् ऋज्यन्ताम्
मध्यमऋज्यस्व ऋज्येथाम् ऋज्यध्वम्
उत्तमऋज्यै ऋज्यावहै ऋज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जिष्यति ऋञ्जिष्यतः ऋञ्जिष्यन्ति
मध्यमऋञ्जिष्यसि ऋञ्जिष्यथः ऋञ्जिष्यथ
उत्तमऋञ्जिष्यामि ऋञ्जिष्यावः ऋञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जिष्यते ऋञ्जिष्येते ऋञ्जिष्यन्ते
मध्यमऋञ्जिष्यसे ऋञ्जिष्येथे ऋञ्जिष्यध्वे
उत्तमऋञ्जिष्ये ऋञ्जिष्यावहे ऋञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जिता ऋञ्जितारौ ऋञ्जितारः
मध्यमऋञ्जितासि ऋञ्जितास्थः ऋञ्जितास्थ
उत्तमऋञ्जितास्मि ऋञ्जितास्वः ऋञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्ज ऋञ्जतुः ऋञ्जुः
मध्यमऋञ्जिथ ऋञ्जथुः ऋञ्ज
उत्तमऋञ्ज ऋञ्जिव ऋञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जे ऋञ्जाते ऋञ्जिरे
मध्यमऋञ्जिषे ऋञ्जाथे ऋञ्जिध्वे
उत्तमऋञ्जे ऋञ्जिवहे ऋञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋज्यात् ऋज्यास्ताम् ऋज्यासुः
मध्यमऋज्याः ऋज्यास्तम् ऋज्यास्त
उत्तमऋज्यासम् ऋज्यास्व ऋज्यास्म

कृदन्त

क्त
ऋञ्जित m. n. ऋञ्जिता f.

क्तवतु
ऋञ्जितवत् m. n. ऋञ्जितवती f.

शतृ
ऋञ्जत् m. n. ऋञ्जन्ती f.

शानच्
ऋञ्जमान m. n. ऋञ्जमाना f.

शानच् कर्मणि
ऋज्यमान m. n. ऋज्यमाना f.

लुडादेश पर
ऋञ्जिष्यत् m. n. ऋञ्जिष्यन्ती f.

लुडादेश आत्म
ऋञ्जिष्यमाण m. n. ऋञ्जिष्यमाणा f.

तव्य
ऋञ्जितव्य m. n. ऋञ्जितव्या f.

यत्
ऋङ्ग्य m. n. ऋङ्ग्या f.

अनीयर्
ऋञ्जनीय m. n. ऋञ्जनीया f.

लिडादेश पर
ऋञ्जिवस् m. n. ऋञ्जुषी f.

लिडादेश आत्म
ऋञ्जान m. n. ऋञ्जाना f.

अव्यय

तुमुन्
ऋञ्जितुम्

क्त्वा
ऋञ्जित्वा

ल्यप्
॰ऋज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria