Conjugation tables of ?ḍamp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍampayāmi ḍampayāvaḥ ḍampayāmaḥ
Secondḍampayasi ḍampayathaḥ ḍampayatha
Thirdḍampayati ḍampayataḥ ḍampayanti


MiddleSingularDualPlural
Firstḍampaye ḍampayāvahe ḍampayāmahe
Secondḍampayase ḍampayethe ḍampayadhve
Thirdḍampayate ḍampayete ḍampayante


PassiveSingularDualPlural
Firstḍampye ḍampyāvahe ḍampyāmahe
Secondḍampyase ḍampyethe ḍampyadhve
Thirdḍampyate ḍampyete ḍampyante


Imperfect

ActiveSingularDualPlural
Firstaḍampayam aḍampayāva aḍampayāma
Secondaḍampayaḥ aḍampayatam aḍampayata
Thirdaḍampayat aḍampayatām aḍampayan


MiddleSingularDualPlural
Firstaḍampaye aḍampayāvahi aḍampayāmahi
Secondaḍampayathāḥ aḍampayethām aḍampayadhvam
Thirdaḍampayata aḍampayetām aḍampayanta


PassiveSingularDualPlural
Firstaḍampye aḍampyāvahi aḍampyāmahi
Secondaḍampyathāḥ aḍampyethām aḍampyadhvam
Thirdaḍampyata aḍampyetām aḍampyanta


Optative

ActiveSingularDualPlural
Firstḍampayeyam ḍampayeva ḍampayema
Secondḍampayeḥ ḍampayetam ḍampayeta
Thirdḍampayet ḍampayetām ḍampayeyuḥ


MiddleSingularDualPlural
Firstḍampayeya ḍampayevahi ḍampayemahi
Secondḍampayethāḥ ḍampayeyāthām ḍampayedhvam
Thirdḍampayeta ḍampayeyātām ḍampayeran


PassiveSingularDualPlural
Firstḍampyeya ḍampyevahi ḍampyemahi
Secondḍampyethāḥ ḍampyeyāthām ḍampyedhvam
Thirdḍampyeta ḍampyeyātām ḍampyeran


Imperative

ActiveSingularDualPlural
Firstḍampayāni ḍampayāva ḍampayāma
Secondḍampaya ḍampayatam ḍampayata
Thirdḍampayatu ḍampayatām ḍampayantu


MiddleSingularDualPlural
Firstḍampayai ḍampayāvahai ḍampayāmahai
Secondḍampayasva ḍampayethām ḍampayadhvam
Thirdḍampayatām ḍampayetām ḍampayantām


PassiveSingularDualPlural
Firstḍampyai ḍampyāvahai ḍampyāmahai
Secondḍampyasva ḍampyethām ḍampyadhvam
Thirdḍampyatām ḍampyetām ḍampyantām


Future

ActiveSingularDualPlural
Firstḍampayiṣyāmi ḍampayiṣyāvaḥ ḍampayiṣyāmaḥ
Secondḍampayiṣyasi ḍampayiṣyathaḥ ḍampayiṣyatha
Thirdḍampayiṣyati ḍampayiṣyataḥ ḍampayiṣyanti


MiddleSingularDualPlural
Firstḍampayiṣye ḍampayiṣyāvahe ḍampayiṣyāmahe
Secondḍampayiṣyase ḍampayiṣyethe ḍampayiṣyadhve
Thirdḍampayiṣyate ḍampayiṣyete ḍampayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍampayitāsmi ḍampayitāsvaḥ ḍampayitāsmaḥ
Secondḍampayitāsi ḍampayitāsthaḥ ḍampayitāstha
Thirdḍampayitā ḍampayitārau ḍampayitāraḥ

Participles

Past Passive Participle
ḍampita m. n. ḍampitā f.

Past Active Participle
ḍampitavat m. n. ḍampitavatī f.

Present Active Participle
ḍampayat m. n. ḍampayantī f.

Present Middle Participle
ḍampayamāna m. n. ḍampayamānā f.

Present Passive Participle
ḍampyamāna m. n. ḍampyamānā f.

Future Active Participle
ḍampayiṣyat m. n. ḍampayiṣyantī f.

Future Middle Participle
ḍampayiṣyamāṇa m. n. ḍampayiṣyamāṇā f.

Future Passive Participle
ḍampayitavya m. n. ḍampayitavyā f.

Future Passive Participle
ḍampya m. n. ḍampyā f.

Future Passive Participle
ḍampanīya m. n. ḍampanīyā f.

Indeclinable forms

Infinitive
ḍampayitum

Absolutive
ḍampayitvā

Absolutive
-ḍampya

Periphrastic Perfect
ḍampayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria