Declension table of ?ḍampita

Deva

NeuterSingularDualPlural
Nominativeḍampitam ḍampite ḍampitāni
Vocativeḍampita ḍampite ḍampitāni
Accusativeḍampitam ḍampite ḍampitāni
Instrumentalḍampitena ḍampitābhyām ḍampitaiḥ
Dativeḍampitāya ḍampitābhyām ḍampitebhyaḥ
Ablativeḍampitāt ḍampitābhyām ḍampitebhyaḥ
Genitiveḍampitasya ḍampitayoḥ ḍampitānām
Locativeḍampite ḍampitayoḥ ḍampiteṣu

Compound ḍampita -

Adverb -ḍampitam -ḍampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria