Declension table of ?ḍampayiṣyat

Deva

MasculineSingularDualPlural
Nominativeḍampayiṣyan ḍampayiṣyantau ḍampayiṣyantaḥ
Vocativeḍampayiṣyan ḍampayiṣyantau ḍampayiṣyantaḥ
Accusativeḍampayiṣyantam ḍampayiṣyantau ḍampayiṣyataḥ
Instrumentalḍampayiṣyatā ḍampayiṣyadbhyām ḍampayiṣyadbhiḥ
Dativeḍampayiṣyate ḍampayiṣyadbhyām ḍampayiṣyadbhyaḥ
Ablativeḍampayiṣyataḥ ḍampayiṣyadbhyām ḍampayiṣyadbhyaḥ
Genitiveḍampayiṣyataḥ ḍampayiṣyatoḥ ḍampayiṣyatām
Locativeḍampayiṣyati ḍampayiṣyatoḥ ḍampayiṣyatsu

Compound ḍampayiṣyat -

Adverb -ḍampayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria