Declension table of ?ḍampayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍampayiṣyamāṇā ḍampayiṣyamāṇe ḍampayiṣyamāṇāḥ
Vocativeḍampayiṣyamāṇe ḍampayiṣyamāṇe ḍampayiṣyamāṇāḥ
Accusativeḍampayiṣyamāṇām ḍampayiṣyamāṇe ḍampayiṣyamāṇāḥ
Instrumentalḍampayiṣyamāṇayā ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇābhiḥ
Dativeḍampayiṣyamāṇāyai ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇābhyaḥ
Ablativeḍampayiṣyamāṇāyāḥ ḍampayiṣyamāṇābhyām ḍampayiṣyamāṇābhyaḥ
Genitiveḍampayiṣyamāṇāyāḥ ḍampayiṣyamāṇayoḥ ḍampayiṣyamāṇānām
Locativeḍampayiṣyamāṇāyām ḍampayiṣyamāṇayoḥ ḍampayiṣyamāṇāsu

Adverb -ḍampayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria