Declension table of ?ḍampayamāna

Deva

MasculineSingularDualPlural
Nominativeḍampayamānaḥ ḍampayamānau ḍampayamānāḥ
Vocativeḍampayamāna ḍampayamānau ḍampayamānāḥ
Accusativeḍampayamānam ḍampayamānau ḍampayamānān
Instrumentalḍampayamānena ḍampayamānābhyām ḍampayamānaiḥ ḍampayamānebhiḥ
Dativeḍampayamānāya ḍampayamānābhyām ḍampayamānebhyaḥ
Ablativeḍampayamānāt ḍampayamānābhyām ḍampayamānebhyaḥ
Genitiveḍampayamānasya ḍampayamānayoḥ ḍampayamānānām
Locativeḍampayamāne ḍampayamānayoḥ ḍampayamāneṣu

Compound ḍampayamāna -

Adverb -ḍampayamānam -ḍampayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria