Declension table of ?ḍampayamānā

Deva

FeminineSingularDualPlural
Nominativeḍampayamānā ḍampayamāne ḍampayamānāḥ
Vocativeḍampayamāne ḍampayamāne ḍampayamānāḥ
Accusativeḍampayamānām ḍampayamāne ḍampayamānāḥ
Instrumentalḍampayamānayā ḍampayamānābhyām ḍampayamānābhiḥ
Dativeḍampayamānāyai ḍampayamānābhyām ḍampayamānābhyaḥ
Ablativeḍampayamānāyāḥ ḍampayamānābhyām ḍampayamānābhyaḥ
Genitiveḍampayamānāyāḥ ḍampayamānayoḥ ḍampayamānānām
Locativeḍampayamānāyām ḍampayamānayoḥ ḍampayamānāsu

Adverb -ḍampayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria