Declension table of ?ḍampitavat

Deva

NeuterSingularDualPlural
Nominativeḍampitavat ḍampitavantī ḍampitavatī ḍampitavanti
Vocativeḍampitavat ḍampitavantī ḍampitavatī ḍampitavanti
Accusativeḍampitavat ḍampitavantī ḍampitavatī ḍampitavanti
Instrumentalḍampitavatā ḍampitavadbhyām ḍampitavadbhiḥ
Dativeḍampitavate ḍampitavadbhyām ḍampitavadbhyaḥ
Ablativeḍampitavataḥ ḍampitavadbhyām ḍampitavadbhyaḥ
Genitiveḍampitavataḥ ḍampitavatoḥ ḍampitavatām
Locativeḍampitavati ḍampitavatoḥ ḍampitavatsu

Adverb -ḍampitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria