Declension table of ?ḍampyamāna

Deva

MasculineSingularDualPlural
Nominativeḍampyamānaḥ ḍampyamānau ḍampyamānāḥ
Vocativeḍampyamāna ḍampyamānau ḍampyamānāḥ
Accusativeḍampyamānam ḍampyamānau ḍampyamānān
Instrumentalḍampyamānena ḍampyamānābhyām ḍampyamānaiḥ ḍampyamānebhiḥ
Dativeḍampyamānāya ḍampyamānābhyām ḍampyamānebhyaḥ
Ablativeḍampyamānāt ḍampyamānābhyām ḍampyamānebhyaḥ
Genitiveḍampyamānasya ḍampyamānayoḥ ḍampyamānānām
Locativeḍampyamāne ḍampyamānayoḥ ḍampyamāneṣu

Compound ḍampyamāna -

Adverb -ḍampyamānam -ḍampyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria