Declension table of ?ḍampayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeḍampayiṣyantī ḍampayiṣyantyau ḍampayiṣyantyaḥ
Vocativeḍampayiṣyanti ḍampayiṣyantyau ḍampayiṣyantyaḥ
Accusativeḍampayiṣyantīm ḍampayiṣyantyau ḍampayiṣyantīḥ
Instrumentalḍampayiṣyantyā ḍampayiṣyantībhyām ḍampayiṣyantībhiḥ
Dativeḍampayiṣyantyai ḍampayiṣyantībhyām ḍampayiṣyantībhyaḥ
Ablativeḍampayiṣyantyāḥ ḍampayiṣyantībhyām ḍampayiṣyantībhyaḥ
Genitiveḍampayiṣyantyāḥ ḍampayiṣyantyoḥ ḍampayiṣyantīnām
Locativeḍampayiṣyantyām ḍampayiṣyantyoḥ ḍampayiṣyantīṣu

Compound ḍampayiṣyanti - ḍampayiṣyantī -

Adverb -ḍampayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria