Declension table of ?ḍampanīya

Deva

NeuterSingularDualPlural
Nominativeḍampanīyam ḍampanīye ḍampanīyāni
Vocativeḍampanīya ḍampanīye ḍampanīyāni
Accusativeḍampanīyam ḍampanīye ḍampanīyāni
Instrumentalḍampanīyena ḍampanīyābhyām ḍampanīyaiḥ
Dativeḍampanīyāya ḍampanīyābhyām ḍampanīyebhyaḥ
Ablativeḍampanīyāt ḍampanīyābhyām ḍampanīyebhyaḥ
Genitiveḍampanīyasya ḍampanīyayoḥ ḍampanīyānām
Locativeḍampanīye ḍampanīyayoḥ ḍampanīyeṣu

Compound ḍampanīya -

Adverb -ḍampanīyam -ḍampanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria