तिङन्तावली ?डम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडम्पयति डम्पयतः डम्पयन्ति
मध्यमडम्पयसि डम्पयथः डम्पयथ
उत्तमडम्पयामि डम्पयावः डम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमडम्पयते डम्पयेते डम्पयन्ते
मध्यमडम्पयसे डम्पयेथे डम्पयध्वे
उत्तमडम्पये डम्पयावहे डम्पयामहे


कर्मणिएकद्विबहु
प्रथमडम्प्यते डम्प्येते डम्प्यन्ते
मध्यमडम्प्यसे डम्प्येथे डम्प्यध्वे
उत्तमडम्प्ये डम्प्यावहे डम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडम्पयत् अडम्पयताम् अडम्पयन्
मध्यमअडम्पयः अडम्पयतम् अडम्पयत
उत्तमअडम्पयम् अडम्पयाव अडम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअडम्पयत अडम्पयेताम् अडम्पयन्त
मध्यमअडम्पयथाः अडम्पयेथाम् अडम्पयध्वम्
उत्तमअडम्पये अडम्पयावहि अडम्पयामहि


कर्मणिएकद्विबहु
प्रथमअडम्प्यत अडम्प्येताम् अडम्प्यन्त
मध्यमअडम्प्यथाः अडम्प्येथाम् अडम्प्यध्वम्
उत्तमअडम्प्ये अडम्प्यावहि अडम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडम्पयेत् डम्पयेताम् डम्पयेयुः
मध्यमडम्पयेः डम्पयेतम् डम्पयेत
उत्तमडम्पयेयम् डम्पयेव डम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमडम्पयेत डम्पयेयाताम् डम्पयेरन्
मध्यमडम्पयेथाः डम्पयेयाथाम् डम्पयेध्वम्
उत्तमडम्पयेय डम्पयेवहि डम्पयेमहि


कर्मणिएकद्विबहु
प्रथमडम्प्येत डम्प्येयाताम् डम्प्येरन्
मध्यमडम्प्येथाः डम्प्येयाथाम् डम्प्येध्वम्
उत्तमडम्प्येय डम्प्येवहि डम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडम्पयतु डम्पयताम् डम्पयन्तु
मध्यमडम्पय डम्पयतम् डम्पयत
उत्तमडम्पयानि डम्पयाव डम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमडम्पयताम् डम्पयेताम् डम्पयन्ताम्
मध्यमडम्पयस्व डम्पयेथाम् डम्पयध्वम्
उत्तमडम्पयै डम्पयावहै डम्पयामहै


कर्मणिएकद्विबहु
प्रथमडम्प्यताम् डम्प्येताम् डम्प्यन्ताम्
मध्यमडम्प्यस्व डम्प्येथाम् डम्प्यध्वम्
उत्तमडम्प्यै डम्प्यावहै डम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडम्पयिष्यति डम्पयिष्यतः डम्पयिष्यन्ति
मध्यमडम्पयिष्यसि डम्पयिष्यथः डम्पयिष्यथ
उत्तमडम्पयिष्यामि डम्पयिष्यावः डम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडम्पयिष्यते डम्पयिष्येते डम्पयिष्यन्ते
मध्यमडम्पयिष्यसे डम्पयिष्येथे डम्पयिष्यध्वे
उत्तमडम्पयिष्ये डम्पयिष्यावहे डम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडम्पयिता डम्पयितारौ डम्पयितारः
मध्यमडम्पयितासि डम्पयितास्थः डम्पयितास्थ
उत्तमडम्पयितास्मि डम्पयितास्वः डम्पयितास्मः

कृदन्त

क्त
डम्पित m. n. डम्पिता f.

क्तवतु
डम्पितवत् m. n. डम्पितवती f.

शतृ
डम्पयत् m. n. डम्पयन्ती f.

शानच्
डम्पयमान m. n. डम्पयमाना f.

शानच् कर्मणि
डम्प्यमान m. n. डम्प्यमाना f.

लुडादेश पर
डम्पयिष्यत् m. n. डम्पयिष्यन्ती f.

लुडादेश आत्म
डम्पयिष्यमाण m. n. डम्पयिष्यमाणा f.

तव्य
डम्पयितव्य m. n. डम्पयितव्या f.

यत्
डम्प्य m. n. डम्प्या f.

अनीयर्
डम्पनीय m. n. डम्पनीया f.

अव्यय

तुमुन्
डम्पयितुम्

क्त्वा
डम्पयित्वा

ल्यप्
॰डम्प्य

लिट्
डम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria