Declension table of ?ḍampita

Deva

MasculineSingularDualPlural
Nominativeḍampitaḥ ḍampitau ḍampitāḥ
Vocativeḍampita ḍampitau ḍampitāḥ
Accusativeḍampitam ḍampitau ḍampitān
Instrumentalḍampitena ḍampitābhyām ḍampitaiḥ ḍampitebhiḥ
Dativeḍampitāya ḍampitābhyām ḍampitebhyaḥ
Ablativeḍampitāt ḍampitābhyām ḍampitebhyaḥ
Genitiveḍampitasya ḍampitayoḥ ḍampitānām
Locativeḍampite ḍampitayoḥ ḍampiteṣu

Compound ḍampita -

Adverb -ḍampitam -ḍampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria