Declension table of ?ḍampayamāna

Deva

NeuterSingularDualPlural
Nominativeḍampayamānam ḍampayamāne ḍampayamānāni
Vocativeḍampayamāna ḍampayamāne ḍampayamānāni
Accusativeḍampayamānam ḍampayamāne ḍampayamānāni
Instrumentalḍampayamānena ḍampayamānābhyām ḍampayamānaiḥ
Dativeḍampayamānāya ḍampayamānābhyām ḍampayamānebhyaḥ
Ablativeḍampayamānāt ḍampayamānābhyām ḍampayamānebhyaḥ
Genitiveḍampayamānasya ḍampayamānayoḥ ḍampayamānānām
Locativeḍampayamāne ḍampayamānayoḥ ḍampayamāneṣu

Compound ḍampayamāna -

Adverb -ḍampayamānam -ḍampayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria