Declension table of ?ḍampayantī

Deva

FeminineSingularDualPlural
Nominativeḍampayantī ḍampayantyau ḍampayantyaḥ
Vocativeḍampayanti ḍampayantyau ḍampayantyaḥ
Accusativeḍampayantīm ḍampayantyau ḍampayantīḥ
Instrumentalḍampayantyā ḍampayantībhyām ḍampayantībhiḥ
Dativeḍampayantyai ḍampayantībhyām ḍampayantībhyaḥ
Ablativeḍampayantyāḥ ḍampayantībhyām ḍampayantībhyaḥ
Genitiveḍampayantyāḥ ḍampayantyoḥ ḍampayantīnām
Locativeḍampayantyām ḍampayantyoḥ ḍampayantīṣu

Compound ḍampayanti - ḍampayantī -

Adverb -ḍampayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria