Declension table of ?ḍampanīyā

Deva

FeminineSingularDualPlural
Nominativeḍampanīyā ḍampanīye ḍampanīyāḥ
Vocativeḍampanīye ḍampanīye ḍampanīyāḥ
Accusativeḍampanīyām ḍampanīye ḍampanīyāḥ
Instrumentalḍampanīyayā ḍampanīyābhyām ḍampanīyābhiḥ
Dativeḍampanīyāyai ḍampanīyābhyām ḍampanīyābhyaḥ
Ablativeḍampanīyāyāḥ ḍampanīyābhyām ḍampanīyābhyaḥ
Genitiveḍampanīyāyāḥ ḍampanīyayoḥ ḍampanīyānām
Locativeḍampanīyāyām ḍampanīyayoḥ ḍampanīyāsu

Adverb -ḍampanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria