Declension table of ?ḍampyamāna

Deva

NeuterSingularDualPlural
Nominativeḍampyamānam ḍampyamāne ḍampyamānāni
Vocativeḍampyamāna ḍampyamāne ḍampyamānāni
Accusativeḍampyamānam ḍampyamāne ḍampyamānāni
Instrumentalḍampyamānena ḍampyamānābhyām ḍampyamānaiḥ
Dativeḍampyamānāya ḍampyamānābhyām ḍampyamānebhyaḥ
Ablativeḍampyamānāt ḍampyamānābhyām ḍampyamānebhyaḥ
Genitiveḍampyamānasya ḍampyamānayoḥ ḍampyamānānām
Locativeḍampyamāne ḍampyamānayoḥ ḍampyamāneṣu

Compound ḍampyamāna -

Adverb -ḍampyamānam -ḍampyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria