Declension table of ?ḍampitavatī

Deva

FeminineSingularDualPlural
Nominativeḍampitavatī ḍampitavatyau ḍampitavatyaḥ
Vocativeḍampitavati ḍampitavatyau ḍampitavatyaḥ
Accusativeḍampitavatīm ḍampitavatyau ḍampitavatīḥ
Instrumentalḍampitavatyā ḍampitavatībhyām ḍampitavatībhiḥ
Dativeḍampitavatyai ḍampitavatībhyām ḍampitavatībhyaḥ
Ablativeḍampitavatyāḥ ḍampitavatībhyām ḍampitavatībhyaḥ
Genitiveḍampitavatyāḥ ḍampitavatyoḥ ḍampitavatīnām
Locativeḍampitavatyām ḍampitavatyoḥ ḍampitavatīṣu

Compound ḍampitavati - ḍampitavatī -

Adverb -ḍampitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria